A 395-22 Vṛndāvanakāvya
Manuscript culture infobox
Filmed in: A 395/22
Title: Vṛndāvanakāvya
Dimensions: 23.3 x 7.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7281
Remarks:
Reel No. A 395/22
Title Vṛndāvanakāvya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.3 x 7.1 cm
Folios 6
Lines per Folio 6
Foliation figures in the right-hand margin of the verso under the abbreviation vṛ. kā.
Scribe Gaṃgārāmasya Sūnu (son of Gaṃgārāma)
Date of Copying NS 797 (~ 1677 AD)
Place of Deposit NAK
Accession No. 5/7281
Manuscript Features
Stamp: Nepal National Library. Only on the first folio a few glosses are found in the margins. Word divisions are marked throughout the manuscript.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
varadāya<ref>in the margin: varan dadātīti varadaḥ ||</ref> namo haraye patati jano yaṃ smarann api na moharaye |<ref>unmetrical; jano 'yam is an explanation, which the scribe placed into the text by mistake (cf A 395/22). </ref>
bahuśaś cakranda hatā manasi ditir yena daityacakran dahatā || 1 ||
svam iva bhujaṃ gavi śeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ |
navapallavasamakarayā śrīyormmipaṃktyā ca sevitaḥ samakarayā || 2 ||
yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ<ref>in the margin: ......rbhakī</ref> sann ibhavad anaṃś cikṣepa ca yaḥ sarojasaṃnibhavadanaḥ || 3 || (fol. 1r1–5)
<references/>
End
nadati jaladair nnidāghe sāraṃgo pāste,
bibhrati kaitakam avaneḥ sāraṅ gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 ||
ity āha pītavāsasam āyatanetras taṃ kaṃsāsurāt paśumatām āyatane trastaṃ ||
hasitānāṃ vimalatayā sa halī lājānāṃ chāyāṃ prakiran daśanai saha līlājānāṃ || 52 || (fol. 6v2–5)
Colophon
iti vṛndāvanakāvyaṃ samāptaṃ || ||
munigrahanagair yukte māsirādhe site ravau |
saptamyāṃ likhitaṃ svārthe gaṃgārāmasya sūnunā || (fol. 6v5–7)
Microfilm Details
Reel No. A 395/22
Date of Filming 16-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-11-2003