A 395-22 Vṛndāvanakāvya

Manuscript culture infobox

Filmed in: A 395/22
Title: Vṛndāvanakāvya
Dimensions: 23.3 x 7.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7281
Remarks:

Reel No. A 395/22

Title Vṛndāvanakāvya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.3 x 7.1 cm

Folios 6

Lines per Folio 6

Foliation figures in the right-hand margin of the verso under the abbreviation vṛ. kā.

Scribe Gaṃgārāmasya Sūnu (son of Gaṃgārāma)

Date of Copying NS 797 (~ 1677 AD)

Place of Deposit NAK

Accession No. 5/7281

Manuscript Features

Stamp: Nepal National Library. Only on the first folio a few glosses are found in the margins. Word divisions are marked throughout the manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

varadāya<ref>in the margin: varan dadātīti varadaḥ ||</ref> namo haraye patati jano yaṃ smarann api na moharaye |<ref>unmetrical; jano 'yam is an explanation, which the scribe placed into the text by mistake (cf A 395/22). </ref>
bahuśaś cakranda hatā manasi ditir yena daityacakran dahatā || 1 ||

svam iva bhujaṃ gavi śeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ |
navapallavasamakarayā śrīyormmipaṃktyā ca sevitaḥ samakarayā || 2 ||

yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ<ref>in the margin: ......rbhakī</ref> sann ibhavad anaṃś cikṣepa ca yaḥ sarojasaṃnibhavadanaḥ || 3 || (fol. 1r1–5) <references/>

End

nadati jaladair nnidāghe sāraṃgo pāste,
bibhrati kaitakam avaneḥ sāraṅ gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 ||

ity āha pītavāsasam āyatanetras taṃ kaṃsāsurāt paśumatām āyatane trastaṃ ||
hasitānāṃ vimalatayā sa halī lājānāṃ chāyāṃ prakiran daśanai saha līlājānāṃ || 52 || (fol. 6v2–5)

Colophon

iti vṛndāvanakāvyaṃ samāptaṃ || ||

munigrahanagair yukte māsirādhe site ravau |
saptamyāṃ likhitaṃ svārthe gaṃgārāmasya sūnunā || (fol. 6v5–7)

Microfilm Details

Reel No. A 395/22

Date of Filming 16-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-11-2003